Fundstellen

RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 10, 49.1
  tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Kontext
RCūM, 11, 94.1
  gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /Kontext
RCūM, 14, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Kontext
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Kontext
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 142.1
  bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /Kontext
RCūM, 14, 147.1
  sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RCūM, 14, 168.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Kontext
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Kontext
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Kontext
RCūM, 3, 10.2
  mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //Kontext
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RCūM, 4, 58.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //Kontext
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Kontext
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Kontext
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext
RCūM, 5, 64.2
  tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //Kontext
RCūM, 5, 111.1
  raktavargarajoyuktā raktavargāmbubhāvitā /Kontext
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Kontext