Fundstellen

RArṇ, 11, 198.3
  bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ //Kontext
RArṇ, 11, 206.2
  āvartate rasastadvat khoṭakasya ca lakṣaṇam //Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 208.1
  khoṭādayastu ye pañca vihāya jalukākṛti /Kontext
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 164.1
  khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /Kontext
RArṇ, 17, 3.2
  viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /Kontext
RArṇ, 6, 63.2
  yantrahaste susambadhya khoṭakaṃ ca śilātale //Kontext