Fundstellen

RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 21.2
  tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //Kontext
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Kontext
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Kontext
RRÅ, V.kh., 20, 30.2
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 31.3
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Kontext
RRÅ, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Kontext
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Kontext
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Kontext
RRÅ, V.kh., 20, 40.0
  bhavatyeṣa khoṭo vai sarvakāryakṛt //Kontext
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 43.0
  ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Kontext
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Kontext
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Kontext
RRÅ, V.kh., 5, 11.1
  aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 60.1
  tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /Kontext
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 6, 95.2
  śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //Kontext
RRÅ, V.kh., 6, 96.1
  taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /Kontext
RRÅ, V.kh., 6, 96.2
  andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 6, 98.2
  ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //Kontext
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Kontext
RRÅ, V.kh., 6, 100.2
  tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //Kontext
RRÅ, V.kh., 6, 101.1
  tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /Kontext
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Kontext
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Kontext
RRÅ, V.kh., 7, 21.2
  chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //Kontext
RRÅ, V.kh., 7, 22.2
  tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 7, 23.2
  pūrvavatkramayogena khoṭo bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 7, 24.2
  pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //Kontext
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Kontext
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Kontext
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Kontext
RRÅ, V.kh., 7, 35.1
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /Kontext
RRÅ, V.kh., 7, 35.2
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 37.2
  pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 37.2
  pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 38.2
  evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //Kontext
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Kontext
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Kontext
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Kontext
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Kontext
RRÅ, V.kh., 7, 73.4
  ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Kontext
RRÅ, V.kh., 7, 89.1
  piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 96.2
  jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 120.2
  aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //Kontext
RRÅ, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Kontext
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Kontext
RRÅ, V.kh., 8, 35.2
  uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Kontext
RRÅ, V.kh., 8, 43.2
  jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 50.2
  tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //Kontext
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Kontext
RRÅ, V.kh., 8, 54.1
  aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 59.1
  tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /Kontext
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 61.2
  anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //Kontext
RRÅ, V.kh., 8, 67.1
  tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext