References

RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Context
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Context
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Context
RRS, 9, 67.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context