Fundstellen

RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 15, 4.1
  samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Kontext
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Kontext
RArṇ, 17, 163.2
  ekīkṛtya samāvartya chāgamūtre niṣecayet /Kontext
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Kontext
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 8, 62.2
  āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //Kontext