Fundstellen

RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, V.kh., 13, 86.2
  lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //Kontext
RRÅ, V.kh., 15, 40.1
  alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /Kontext
RRÅ, V.kh., 15, 41.2
  gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //Kontext
RRÅ, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Kontext
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 6, 117.1
  samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Kontext
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Kontext
RRÅ, V.kh., 9, 74.1
  raktakārpāsayorbījaṃ rājikā yavaciñcikā /Kontext