Fundstellen

RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Kontext
RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Kontext
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Kontext
RCūM, 4, 108.1
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /Kontext
RCūM, 5, 61.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Kontext
RCūM, 5, 162.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Kontext
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Kontext
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Kontext