Fundstellen

RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Kontext
RājNigh, 13, 94.1
  rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /Kontext
RājNigh, 13, 121.2
  evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ //Kontext
RājNigh, 13, 126.3
  jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 197.2
  lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //Kontext
RājNigh, 13, 199.2
  nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext