References

RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Context
RPSudh, 1, 14.1
  kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /Context
RPSudh, 1, 26.1
  doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /Context
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 1, 88.1
  paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 96.2
  garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //Context
RPSudh, 1, 113.1
  grāsamāne punardeyaṃ abhrabījamanuttamam /Context
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Context
RPSudh, 1, 137.2
  idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam //Context
RPSudh, 2, 5.1
  uttamo mūlikābandho maṇibandhastu madhyamaḥ /Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Context
RPSudh, 2, 64.2
  sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //Context
RPSudh, 2, 76.2
  sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Context
RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Context
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Context
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Context
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Context
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Context
RPSudh, 3, 50.2
  nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Context
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Context
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Context
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Context
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Context
RPSudh, 4, 58.2
  saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //Context
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Context
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Context
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Context
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Context
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Context
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Context
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Context
RPSudh, 5, 35.2
  abhrasatvātparaṃ nāsti rasāyanamanuttamam //Context
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Context
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Context
RPSudh, 5, 75.2
  amlapittavibandhaghnaṃ rasāyanavaraṃ sadā //Context
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Context
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Context
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Context
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Context
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Context
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Context
RPSudh, 6, 21.1
  rasāyanavarā sarvā vātaśleṣmavināśinī /Context
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Context
RPSudh, 6, 32.2
  rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //Context
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Context
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Context
RPSudh, 6, 65.3
  vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //Context
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Context
RPSudh, 6, 86.1
  tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /Context
RPSudh, 6, 86.2
  vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //Context
RPSudh, 6, 90.2
  rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //Context
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Context
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Context
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Context
RPSudh, 7, 7.2
  bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //Context
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Context
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Context
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Context
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Context
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Context
RPSudh, 7, 47.2
  nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context