Fundstellen

RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 23.2
  sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //Kontext
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Kontext
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Kontext
RājNigh, 13, 39.2
  rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //Kontext
RājNigh, 13, 52.2
  kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //Kontext
RājNigh, 13, 61.2
  visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //Kontext
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Kontext
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Kontext
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RājNigh, 13, 127.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Kontext
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Kontext