Fundstellen

RArṇ, 5, 33.1
  saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 5.1
  hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /Kontext
RMañj, 4, 2.2
  śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //Kontext
RMañj, 4, 7.1
  markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /Kontext