Fundstellen

RArṇ, 1, 51.1
  kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /Kontext
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Kontext
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Kontext
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Kontext
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Kontext
RCint, 7, 90.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //Kontext
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext
RCūM, 14, 192.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext
RCūM, 9, 21.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //Kontext
RMañj, 3, 66.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //Kontext
RRĂ…, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Kontext
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Kontext
RRS, 11, 128.3
  kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam /Kontext
RRS, 11, 130.1
  kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /Kontext
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext
RRS, 5, 226.2
  upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //Kontext
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Kontext