Fundstellen

RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Kontext
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Kontext
RRS, 9, 12.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Kontext