Fundstellen

BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Kontext
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Kontext
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Kontext
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Kontext
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 1, 8, 129.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
BhPr, 1, 8, 136.1
  valmīkaśikharākāraṃ bhinnamañjanasannibham /Kontext
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Kontext
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Kontext
BhPr, 1, 8, 148.2
  khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite //Kontext
BhPr, 1, 8, 191.1
  sinduvārasadṛkpatro vatsanābhyākṛtis tathā /Kontext
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Kontext
BhPr, 1, 8, 197.2
  daityasya rudhirājjātastarur aśvatthasannibhaḥ /Kontext
BhPr, 1, 8, 198.1
  gostanābhaphalo gucchastālapatracchadastathā /Kontext
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Kontext
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Kontext
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 2, 3, 250.1
  sindhuvārasadṛkpatro vatsanābhyākṛtistathā /Kontext