Fundstellen

ÅK, 1, 26, 202.2
  rājahastasamutsedhā tadardhāyāmavistarā //Kontext
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Kontext
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Kontext
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RCūM, 5, 125.1
  mañjūṣākāramūṣā yā nimnatāyāmavistarā /Kontext
RCūM, 5, 125.1
  mañjūṣākāramūṣā yā nimnatāyāmavistarā /Kontext
RCūM, 5, 128.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Kontext
RPSudh, 1, 49.1
  mukhe saptāṅgulāyāmā paritastridaśāṃgulā /Kontext
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Kontext
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Kontext
RRS, 10, 30.1
  maṇḍūkākārā yā nimnatāyāmavistarā /Kontext
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RRS, 9, 6.1
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext