Fundstellen

ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 25, 103.2
  saṃsiddhabījasattvādijāraṇena rasasya hi //Kontext