Fundstellen

ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Kontext
KaiNigh, 2, 39.2
  suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //Kontext
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Kontext
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Kontext
RCint, 3, 140.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Kontext
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Kontext
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Kontext
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Kontext
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Kontext
RRÅ, V.kh., 19, 96.3
  karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 109.1
  sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /Kontext
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext