Fundstellen

RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 52.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 14, 4.1
  catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /Kontext
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Kontext
RRÅ, V.kh., 15, 23.1
  svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 104.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Kontext
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext