Fundstellen

RArṇ, 13, 13.1
  dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Kontext
RArṇ, 14, 149.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Kontext
RArṇ, 14, 151.0
  vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //Kontext
RArṇ, 14, 172.2
  drutābhrasya rasenaiva melanaṃ paramaṃ matam //Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 8, 34.2
  mūṣālepena kurute sarvadvaṃdveṣu melanam //Kontext
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Kontext
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Kontext
RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 11, 3.1
  ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Kontext
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 12, 6.1
  śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /Kontext
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Kontext
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Kontext
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Kontext
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Kontext
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 4, 24.2
  saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //Kontext
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Kontext
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 52.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 14, 4.1
  catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /Kontext
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Kontext
RRÅ, V.kh., 15, 23.1
  svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 104.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Kontext
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext