Fundstellen

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 20.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
ÅK, 1, 25, 114.2
  dvāvetau svedasaṃnyāsau rasarājasya niścitam //Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 172.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Kontext
BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Kontext
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Kontext
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Kontext
BhPr, 1, 8, 148.2
  khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite //Kontext
BhPr, 2, 3, 12.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Kontext
BhPr, 2, 3, 19.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Kontext
BhPr, 2, 3, 22.1
  gambhīre vistṛte kuṇḍe dvihaste caturasrake /Kontext
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Kontext
BhPr, 2, 3, 85.2
  kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //Kontext
BhPr, 2, 3, 94.2
  mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /Kontext
BhPr, 2, 3, 97.1
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Kontext
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Kontext
BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Kontext
BhPr, 2, 3, 175.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Kontext
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
KaiNigh, 2, 117.2
  sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //Kontext
RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Kontext
RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Kontext
RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Kontext
RAdhy, 1, 57.2
  sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //Kontext
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Kontext
RAdhy, 1, 112.2
  sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Kontext
RAdhy, 1, 224.1
  jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /Kontext
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 322.1
  agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /Kontext
RAdhy, 1, 324.2
  prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi //Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Kontext
RAdhy, 1, 365.1
  śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /Kontext
RAdhy, 1, 377.1
  tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Kontext
RAdhy, 1, 414.1
  śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 433.1
  dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 10, 35.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Kontext
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Kontext
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Kontext
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Kontext
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Kontext
RArṇ, 12, 352.1
  pañcatāraṃ varārohe sūtakaṃ dvayameva ca /Kontext
RArṇ, 12, 375.1
  tinduke dvisahasrāyuḥ jambīre trisahasrakam /Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 14, 102.2
  dvau bhāgau drutasūtasya sarvam ekatra mardayet //Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Kontext
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Kontext
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Kontext
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Kontext
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 117.1
  unmattakarasenaiva mardayet praharadvayam /Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Kontext
RArṇ, 15, 198.1
  śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /Kontext
RArṇ, 16, 9.1
  evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /Kontext
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Kontext
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Kontext
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Kontext
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Kontext
RArṇ, 16, 69.1
  mṛtasūtapalaikaṃ tu dve pale daradasya ca /Kontext
RArṇ, 16, 84.1
  hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /Kontext
RArṇ, 16, 93.1
  hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /Kontext
RArṇ, 16, 93.2
  tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //Kontext
RArṇ, 16, 109.1
  pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /Kontext
RArṇ, 17, 14.0
  arivargahatau vaṅganāgau dvau krāmaṇaṃ param //Kontext
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Kontext
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Kontext
RArṇ, 17, 44.2
  pṛthagdvādaśatailasya rītikātārayor dvayoḥ //Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 60.2
  haridre dve varārohe chāgamūtreṇa peṣayet //Kontext
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 97.1
  guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Kontext
RArṇ, 17, 159.1
  tilasarṣapacūrṇasya dve pale ca pradāpayet /Kontext
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Kontext
RArṇ, 4, 8.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Kontext
RArṇ, 6, 47.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Kontext
RājNigh, 13, 1.1
  trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /Kontext
RājNigh, 13, 3.1
  sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /Kontext
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Kontext
RājNigh, 13, 10.2
  āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //Kontext
RājNigh, 13, 149.1
  dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /Kontext
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 3, 6.2
  nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //Kontext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 3, 27.3
  tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //Kontext
RCint, 3, 36.2
  dviśigrubījamekatra ṭaṅkaṇena samanvitam //Kontext
RCint, 3, 53.2
  āliṅgane dvau priyatvācchivaretasaḥ //Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Kontext
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Kontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 3, 198.3
  dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
RCint, 5, 19.1
  bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /Kontext
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 34.2
  mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //Kontext
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Kontext
RCint, 6, 59.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Kontext
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Kontext
RCint, 7, 87.2
  ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Kontext
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Kontext
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RCint, 8, 110.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 112.2
  dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Kontext
RCint, 8, 189.2
  sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCint, 8, 216.1
  dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /Kontext
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Kontext
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Kontext
RCint, 8, 243.2
  pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Kontext
RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 11, 22.1
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RCūM, 11, 23.1
  kṣārāmlatailasauvīravidāhidvidalaṃ tathā /Kontext
RCūM, 11, 26.2
  dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //Kontext
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Kontext
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 62.1
  bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Kontext
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Kontext
RCūM, 14, 187.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 14, 195.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 14, 218.1
  dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /Kontext
RCūM, 14, 227.2
  svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Kontext
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Kontext
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Kontext
RCūM, 16, 91.1
  samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /Kontext
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Kontext
RCūM, 4, 115.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 35.1
  dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Kontext
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Kontext
RCūM, 5, 121.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 148.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RCūM, 5, 154.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Kontext
RCūM, 5, 160.1
  vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /Kontext
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Kontext
RHT, 16, 7.1
  mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 176.2
  valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Kontext
RMañj, 2, 34.1
  dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Kontext
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Kontext
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Kontext
RMañj, 5, 10.1
  agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Kontext
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Kontext
RMañj, 5, 52.2
  dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //Kontext
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Kontext
RMañj, 6, 46.2
  dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //Kontext
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Kontext
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Kontext
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Kontext
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Kontext
RMañj, 6, 77.2
  śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RMañj, 6, 82.2
  dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 138.2
  catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //Kontext
RMañj, 6, 138.2
  catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 173.1
  daśamūlakaṣāyeṇa bhāvayetpraharadvayam /Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Kontext
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 232.2
  dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //Kontext
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Kontext
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Kontext
RMañj, 6, 262.1
  sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake /Kontext
RMañj, 6, 267.1
  dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /Kontext
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Kontext
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Kontext
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Kontext
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Kontext
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Kontext
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Kontext
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Kontext
RPSudh, 1, 95.1
  bhastrikādvitayenaiva yāvadabhrakaśeṣakam /Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Kontext
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 10, 46.2
  vitastidvayamānena gartaṃ ceccaturasrakam /Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Kontext
RPSudh, 2, 98.2
  bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Kontext
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Kontext
RPSudh, 5, 110.2
  viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //Kontext
RPSudh, 6, 12.1
  phullikā khaṭikā tadvat dviprakārā praśasyate /Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Kontext
RRÅ, R.kh., 2, 43.1
  tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Kontext
RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Kontext
RRÅ, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Kontext
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Kontext
RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Kontext
RRÅ, R.kh., 6, 15.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Kontext
RRÅ, R.kh., 7, 31.2
  vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Kontext
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Kontext
RRÅ, R.kh., 9, 47.2
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, V.kh., 1, 53.1
  ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /Kontext
RRÅ, V.kh., 10, 4.1
  nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /Kontext
RRÅ, V.kh., 10, 23.2
  khādiraṃ devadāruṃ ca dviniśā raktacandanam //Kontext
RRÅ, V.kh., 10, 41.1
  etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Kontext
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Kontext
RRÅ, V.kh., 13, 9.2
  asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //Kontext
RRÅ, V.kh., 13, 29.1
  mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /Kontext
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Kontext
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Kontext
RRÅ, V.kh., 13, 81.2
  dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam //Kontext
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Kontext
RRÅ, V.kh., 15, 105.1
  bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 16, 29.1
  dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /Kontext
RRÅ, V.kh., 16, 93.1
  suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Kontext
RRÅ, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Kontext
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Kontext
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Kontext
RRÅ, V.kh., 18, 162.1
  mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /Kontext
RRÅ, V.kh., 18, 162.1
  mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /Kontext
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 7.2
  taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //Kontext
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Kontext
RRÅ, V.kh., 19, 47.2
  caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //Kontext
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Kontext
RRÅ, V.kh., 19, 56.1
  dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 19, 66.1
  nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /Kontext
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Kontext
RRÅ, V.kh., 19, 85.1
  dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /Kontext
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Kontext
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Kontext
RRÅ, V.kh., 20, 36.1
  haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Kontext
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 3, 85.1
  dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 63.4
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Kontext
RRÅ, V.kh., 4, 81.2
  etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //Kontext
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Kontext
RRÅ, V.kh., 4, 109.1
  karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Kontext
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Kontext
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 4, 131.2
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Kontext
RRÅ, V.kh., 4, 146.2
  etāni samabhāgāni dvibhāgo rasako bhavet //Kontext
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 6, 6.2
  raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //Kontext
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 24.1
  bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /Kontext
RRÅ, V.kh., 7, 43.1
  drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /Kontext
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Kontext
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext
RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Kontext
RRS, 10, 26.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Kontext
RRS, 10, 51.1
  nimnavistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Kontext
RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 11, 5.2
  ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Kontext
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Kontext
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Kontext
RRS, 11, 8.2
  akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 10.2
  kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Kontext
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RRS, 3, 35.1
  kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /Kontext
RRS, 3, 38.1
  dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /Kontext
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 3, 161.2
  dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 5, 133.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Kontext
RRS, 5, 221.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Kontext
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RRS, 8, 99.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Kontext
RRS, 9, 42.2
  paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //Kontext
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Kontext
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Kontext
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Kontext
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Kontext
RSK, 1, 38.1
  mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /Kontext
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Kontext
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Kontext
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Kontext
RSK, 2, 65.1
  kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /Kontext
ŚdhSaṃh, 2, 11, 11.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Kontext
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 41.2
  tato dviyāmamātreṇa vaṅgabhasma prajāyate //Kontext
ŚdhSaṃh, 2, 11, 46.2
  mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //Kontext
ŚdhSaṃh, 2, 11, 49.1
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Kontext
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Kontext
ŚdhSaṃh, 2, 12, 42.2
  ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 53.2
  guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //Kontext
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Kontext
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Kontext
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 93.2
  svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Kontext
ŚdhSaṃh, 2, 12, 122.2
  vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //Kontext
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Kontext
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 149.2
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Kontext
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 173.2
  yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //Kontext
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Kontext
ŚdhSaṃh, 2, 12, 188.1
  dinaikamudayādityo raso deyo dviguñjakaḥ /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 220.1
  saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam /Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext
ŚdhSaṃh, 2, 12, 234.2
  abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext
ŚdhSaṃh, 2, 12, 242.1
  vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /Kontext
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Kontext
ŚdhSaṃh, 2, 12, 247.1
  raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Kontext