Fundstellen

RArṇ, 1, 8.1
  ajarāmaradehasya śivatādātmyavedanam /Kontext
RArṇ, 1, 21.1
  acirājjāyate devi śarīram ajarāmaram /Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 219.2
  baddhena khecarīsiddhiḥ māritenājarāmaraḥ //Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 380.3
  ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 14, 148.2
  rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //Kontext
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext
RArṇ, 17, 51.0
  pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //Kontext
RArṇ, 17, 86.2
  nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //Kontext
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Kontext
RArṇ, 7, 146.1
  milanti ca rasenāśu vahnisthānyakṣayāṇi ca /Kontext