Fundstellen

BhPr, 2, 3, 134.2
  vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Kontext
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Kontext
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Kontext
RMañj, 6, 105.1
  pradadyādrogiṇe tīvramohavismṛtiśāntaye /Kontext
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Kontext
RRÅ, R.kh., 1, 3.1
  vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /Kontext
RRÅ, R.kh., 1, 5.1
  rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /Kontext
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Kontext
RRS, 11, 122.1
  athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /Kontext
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Kontext