Fundstellen

RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Kontext
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Kontext
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RRĂ…, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Kontext
RRS, 7, 27.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Kontext