Fundstellen

RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 133.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Kontext