Fundstellen

RCūM, 11, 68.2
  manohvāsattvavat sattvamañjanānāṃ samāharet //Kontext
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Kontext
RCūM, 11, 109.2
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 14, 228.3
  evaṃ kandukayantreṇa sarvatailānyupāharet //Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Kontext