Fundstellen

RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RCūM, 16, 16.2
  tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RRĂ…, R.kh., 1, 27.2
  asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //Kontext