References

RPSudh, 1, 34.2
  lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //Context
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Context
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Context
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Context
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Context
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Context
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 2, 86.1
  tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /Context
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Context
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Context
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Context
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Context
RPSudh, 7, 32.1
  kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context