Fundstellen

RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Kontext
RCūM, 15, 51.1
  yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RPSudh, 5, 113.2
  jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //Kontext
RRĂ…, R.kh., 2, 1.1
  niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /Kontext