Fundstellen

RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 16.2
  mṛttayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 10, 17.2
  mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 10, 18.1
  tattadbhedamṛdodbhūtā tattadviḍavilepitā /Kontext
RRS, 10, 20.2
  tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //Kontext
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 151.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Kontext
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Kontext
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Kontext
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Kontext
RRS, 3, 43.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //Kontext
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Kontext
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Kontext
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Kontext
RRS, 5, 51.1
  nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Kontext
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Kontext
RRS, 5, 101.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 121.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //Kontext
RRS, 5, 121.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //Kontext
RRS, 5, 131.1
  mṛtasūtasya pādena praliptāni puṭānale /Kontext
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Kontext
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Kontext
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Kontext
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Kontext