Fundstellen

RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 71.3
  tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //Kontext
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 17.2
  śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //Kontext
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Kontext
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext