Fundstellen

ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Kontext
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Kontext
RArṇ, 16, 97.1
  veṣṭayeddevadeveśi golena nigalena ca /Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 89.2
  dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //Kontext
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 71.3
  tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //Kontext
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 17.2
  śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //Kontext
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Kontext
RRÅ, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÅ, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext
RRS, 10, 38.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Kontext
RRS, 9, 36.2
  pacyate rasagolādyaṃ vālukāyantram īritam //Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext