Fundstellen

RRÅ, R.kh., 3, 30.1
  yāvat khoṭo bhavettattadrodhayellauhasampuṭe /Kontext
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RRÅ, V.kh., 4, 64.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 69.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 85.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 113.1
  mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /Kontext
RRÅ, V.kh., 4, 119.2
  etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Kontext
RRÅ, V.kh., 4, 130.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 4, 132.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 4, 137.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 150.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Kontext