Fundstellen

RCint, 2, 7.0
  no previewKontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Kontext
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Kontext
RCint, 3, 103.2
  bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /Kontext
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Kontext
RCint, 6, 25.2
  ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //Kontext
RCint, 6, 37.2
  pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /Kontext
RCint, 6, 48.1
  vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Kontext
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Kontext
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Kontext
RCint, 7, 59.1
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /Kontext
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Kontext
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Kontext
RCint, 7, 75.1
  tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Kontext
RCint, 8, 130.1
  talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /Kontext
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Kontext
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Kontext
RCint, 8, 228.1
  punastatprakṣipedrase /Kontext
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext
RCint, 8, 269.2
  sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //Kontext
RCint, 8, 271.1
  saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /Kontext
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Kontext