Fundstellen

RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Kontext
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Kontext
RArṇ, 12, 68.3
  dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //Kontext
RArṇ, 12, 161.1
  meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /Kontext
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Kontext
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Kontext
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Kontext
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Kontext
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Kontext
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Kontext
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Kontext
RCint, 8, 265.1
  liptvā tadāśu dhānye ca palalaughe nidhāpayet /Kontext
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Kontext
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Kontext
RPSudh, 2, 87.1
  nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /Kontext
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Kontext
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRÅ, V.kh., 19, 14.1
  tatsarvaṃ pācayedyāmam avatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 16.1
  tatsarvaṃ pācayedyāmamavatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 106.1
  dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /Kontext
RRÅ, V.kh., 19, 114.1
  tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /Kontext
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Kontext