Fundstellen

RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Kontext
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Kontext
RHT, 2, 3.2
  sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Kontext
RHT, 5, 11.1
  saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 26.1
  stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /Kontext
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Kontext
RHT, 8, 2.2
  śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //Kontext