Fundstellen

BhPr, 1, 8, 13.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet /Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 20.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet /Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Kontext
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Kontext
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Kontext
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Kontext
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Kontext
RMañj, 3, 38.2
  aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //Kontext
RMañj, 3, 57.2
  kurute nāśayenmṛtyuṃ jarārogakadambakam //Kontext
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Kontext
RRÅ, R.kh., 6, 1.1
  aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /Kontext
RRÅ, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÅ, V.kh., 1, 20.1
  kurvanti yadi mohena nāśayanti svakaṃ dhanam /Kontext
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Kontext
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Kontext