Fundstellen

RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Kontext
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Kontext
RRÅ, V.kh., 13, 83.2
  maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //Kontext
RRÅ, V.kh., 17, 47.1
  atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /Kontext
RRÅ, V.kh., 17, 49.1
  iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /Kontext
RRÅ, V.kh., 20, 113.1
  atisthūlasya bhekasya nivāryāntrāṇi tatra vai /Kontext
RRÅ, V.kh., 3, 61.1
  atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /Kontext