Fundstellen

RHT, 14, 5.2
  apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //Kontext
RHT, 18, 48.1
  ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /Kontext
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext