Fundstellen

RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Kontext
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Kontext
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Kontext
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Kontext
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Kontext
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Kontext
RRS, 5, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Kontext
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Kontext
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Kontext
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Kontext
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Kontext
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Kontext