Fundstellen

RSK, 1, 22.2
  lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
RSK, 3, 14.2
  tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //Kontext