Fundstellen

RArṇ, 11, 11.0
  oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //Kontext
RArṇ, 12, 201.1
  oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /Kontext
RArṇ, 12, 201.2
  oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /Kontext
RArṇ, 12, 229.1
  oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ /Kontext
RArṇ, 12, 243.1
  oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /Kontext
RArṇ, 12, 243.1
  oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /Kontext
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Kontext
RArṇ, 14, 21.0
  praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //Kontext
RArṇ, 14, 22.1
  oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /Kontext
RCint, 8, 172.1
  oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /Kontext
RCint, 8, 172.1
  oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RCint, 8, 172.3
  oṃ amṛte hūm /Kontext
RMañj, 4, 28.0
  no previewKontext
RRÅ, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Kontext
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Kontext
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Kontext