Fundstellen

RCūM, 10, 3.1
  rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /Kontext
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Kontext
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Kontext
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Kontext
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Kontext
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Kontext
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Kontext
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext