Fundstellen

BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Kontext
BhPr, 2, 3, 131.1
  mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /Kontext
BhPr, 2, 3, 191.1
  śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam /Kontext
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Kontext
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 288.1
  karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ /Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Kontext
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Kontext
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 53.2
  tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /Kontext
RArṇ, 12, 101.1
  vajrakandaṃ samādāya rasamadhye vinikṣipet /Kontext
RArṇ, 12, 103.1
  lāṅgalīkandamādāya karkoṭīkandameva ca /Kontext
RArṇ, 12, 107.1
  haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /Kontext
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Kontext
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Kontext
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Kontext
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Kontext
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Kontext
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Kontext
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 12, 194.2
  candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /Kontext
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Kontext
RArṇ, 12, 227.1
  viṣapānīyam ādāya yavāgau vartitaṃ śubham /Kontext
RArṇ, 12, 228.1
  viṣapānīyam ādāya prakṣipecca rasottame /Kontext
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Kontext
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Kontext
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Kontext
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Kontext
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Kontext
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Kontext
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 38.1
  grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /Kontext
RArṇ, 6, 58.1
  yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /Kontext
RArṇ, 6, 129.2
  vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //Kontext
RArṇ, 9, 19.1
  evaṃ saṃgṛhya sambhārān rasakarma samācaret /Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Kontext
RCint, 3, 140.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Kontext
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Kontext
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Kontext
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Kontext
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Kontext
RCint, 5, 3.0
  gandhakamatra navanītākhyamupādeyam //Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Kontext
RCint, 8, 72.1
  tanmānaṃ triphalāyāśca palenādhikam āharet /Kontext
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Kontext
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Kontext
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Kontext
RCint, 8, 207.1
  eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /Kontext
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Kontext
RCint, 8, 263.1
  mahākālajabījānāṃ bhāgatrayamathāharet /Kontext
RCūM, 10, 3.1
  rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /Kontext
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Kontext
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Kontext
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Kontext
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Kontext
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Kontext
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Kontext
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext
RHT, 10, 5.2
  muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //Kontext
RHT, 10, 15.1
  cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RKDh, 1, 1, 33.1
  kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /Kontext
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Kontext
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Kontext
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Kontext
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Kontext
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Kontext
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Kontext
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Kontext
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Kontext
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Kontext
RPSudh, 1, 53.2
  svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Kontext
RPSudh, 5, 88.1
  indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /Kontext
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Kontext
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Kontext
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Kontext
RRÅ, R.kh., 7, 33.2
  muktācūrṇaṃ samādāya karakāmbuvibhāvitam //Kontext
RRÅ, R.kh., 8, 28.2
  hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRÅ, V.kh., 10, 4.2
  pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //Kontext
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Kontext
RRÅ, V.kh., 10, 39.2
  eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //Kontext
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Kontext
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Kontext
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Kontext
RRÅ, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Kontext
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 13, 16.1
  abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 64.2
  gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //Kontext
RRÅ, V.kh., 14, 64.3
  svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //Kontext
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Kontext
RRÅ, V.kh., 15, 38.1
  vṛṣasya mūtramādāya gajasya mahiṣasya vā /Kontext
RRÅ, V.kh., 17, 69.1
  ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Kontext
RRÅ, V.kh., 19, 33.2
  prasūtāyā mahiṣyāstu pañcame divase haret //Kontext
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Kontext
RRÅ, V.kh., 19, 132.2
  ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //Kontext
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Kontext
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Kontext
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Kontext
RRÅ, V.kh., 20, 21.1
  uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Kontext
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Kontext
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Kontext
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Kontext
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Kontext
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Kontext
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Kontext
RRÅ, V.kh., 8, 117.2
  ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //Kontext
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Kontext
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Kontext
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Kontext
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Kontext
RRS, 11, 26.2
  sarvopaskaramādāya rasakarma samārabhet //Kontext
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Kontext
RRS, 2, 61.2
  vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //Kontext
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Kontext
RRS, 2, 156.3
  sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //Kontext
RRS, 2, 158.2
  patitaṃ sthālikānīre sattvamādāya yojayet //Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RRS, 3, 90.3
  mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //Kontext
RRS, 4, 72.1
  ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /Kontext
RRS, 5, 123.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RRS, 5, 223.1
  dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /Kontext
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Kontext
RRS, 5, 225.1
  bhujaṅgamānupādāya catuṣprasthasamanvitān /Kontext
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Kontext
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Kontext
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Kontext
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Kontext
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Kontext
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Kontext
ŚdhSaṃh, 2, 11, 92.2
  śilājatu samānīya grīṣmataptaśilācyutam //Kontext
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 69.2
  kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //Kontext
ŚdhSaṃh, 2, 12, 75.1
  sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam /Kontext
ŚdhSaṃh, 2, 12, 76.2
  dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //Kontext
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Kontext