Fundstellen

RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Kontext
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Kontext
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Kontext
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Kontext
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Kontext
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 8, 20.2
  ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /Kontext
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Kontext
RājNigh, 13, 136.2
  sekaprayogataścaiva śākhāśaityānilāpahā //Kontext
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Kontext
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Kontext
RPSudh, 2, 89.2
  jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //Kontext
RRÅ, R.kh., 8, 48.1
  vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /Kontext
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Kontext
RRÅ, V.kh., 7, 126.2
  jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //Kontext
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Kontext
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Kontext