Fundstellen

RCūM, 9, 23.1
  adrī ca bandhujīvaṃ ca tathā karpūragandhinī /Kontext
RHT, 16, 4.1
  dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /Kontext
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Kontext
RRĂ…, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRS, 10, 88.2
  akṣī ca bandhujīvaśca tathā karpūragandhinī /Kontext
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Kontext