Fundstellen

RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Kontext
RKDh, 1, 1, 77.3
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RKDh, 1, 1, 94.4
  vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 129.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Kontext