Fundstellen

RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Kontext
RCūM, 5, 34.1
  vitastyā saṃmitāṃ kāntalohena parinirmitām /Kontext
RCūM, 5, 41.2
  pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //Kontext
RCūM, 5, 68.1
  vitastipramitotsedhāṃ tatastatra niveśayet /Kontext
RCūM, 5, 129.1
  ekabhittau caredgartaṃ vitastyābhogasaṃmitam /Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 130.2
  prādeśapramitā bhittiruttaraṅgasya cordhvataḥ //Kontext
RCūM, 5, 131.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RCūM, 5, 138.2
  dvādaśāṅgulanimnā yā prādeśapramitā tathā //Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext