Fundstellen

RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Kontext
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Kontext
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Kontext
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Kontext
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 5, 40.2
  khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //Kontext
RPSudh, 5, 42.2
  tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //Kontext
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Kontext
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext