References

ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Context
ÅK, 1, 25, 111.2
  piṇḍadravyasya sūtena kāluṣyādinivāraṇam //Context
ÅK, 2, 1, 50.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Context
BhPr, 1, 8, 129.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Context
BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Context
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Context
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Context
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Context
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Context
BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Context
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Context
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Context
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Context
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Context
BhPr, 2, 3, 177.0
  tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //Context
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Context
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Context
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Context
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Context
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Context
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Context
RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Context
RAdhy, 1, 192.1
  ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /Context
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Context
RAdhy, 1, 199.2
  śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //Context
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Context
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Context
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Context
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Context
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Context
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Context
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Context
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Context
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Context
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Context
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Context
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Context
RArṇ, 11, 28.0
  golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //Context
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Context
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Context
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Context
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Context
RArṇ, 12, 92.1
  mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /Context
RArṇ, 12, 92.1
  mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /Context
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Context
RArṇ, 12, 199.2
  catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //Context
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Context
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Context
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Context
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Context
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Context
RArṇ, 12, 380.1
  kardamaṃ ca kumāryāśca rasena kṛtagolakam /Context
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Context
RArṇ, 14, 51.2
  eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //Context
RArṇ, 14, 54.1
  golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /Context
RArṇ, 14, 58.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 78.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 93.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 94.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Context
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 111.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 115.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Context
RArṇ, 14, 119.2
  vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //Context
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Context
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Context
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Context
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Context
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Context
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Context
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Context
RArṇ, 15, 144.1
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /Context
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Context
RArṇ, 15, 151.2
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //Context
RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Context
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Context
RArṇ, 16, 6.3
  amlavargasamāyuktaṃ golakaṃ kārayet priye //Context
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Context
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RArṇ, 4, 22.1
  devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /Context
RArṇ, 6, 15.2
  godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //Context
RArṇ, 6, 58.2
  maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /Context
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Context
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Context
RArṇ, 7, 87.2
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Context
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Context
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Context
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Context
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Context
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Context
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Context
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Context
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Context
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Context
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Context
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Context
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Context
RCint, 8, 96.2
  drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Context
RCint, 8, 264.1
  tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /Context
RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Context
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Context
RCūM, 10, 47.2
  sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //Context
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 11, 33.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /Context
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Context
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Context
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Context
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Context
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RCūM, 5, 133.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Context
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Context
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Context
RHT, 10, 16.2
  godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //Context
RHT, 12, 10.1
  kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /Context
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Context
RHT, 18, 35.2
  gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //Context
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Context
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Context
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Context
RHT, 5, 43.2
  pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Context
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Context
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Context
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Context
RHT, 5, 56.2
  ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Context
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Context
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Context
RMañj, 3, 63.1
  etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /Context
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Context
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Context
RMañj, 5, 13.1
  tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /Context
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Context
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Context
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Context
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Context
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Context
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Context
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Context
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Context
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Context
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Context
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Context
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 5, 40.2
  khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //Context
RPSudh, 5, 42.2
  tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //Context
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Context
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Context
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Context
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Context
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Context
RRÅ, R.kh., 2, 22.2
  tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //Context
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Context
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Context
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Context
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Context
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Context
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Context
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Context
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Context
RRÅ, R.kh., 4, 34.2
  liptam aṅgulamānena sarvataḥ śoṣya golakam //Context
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Context
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Context
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Context
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Context
RRÅ, R.kh., 5, 38.2
  gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //Context
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Context
RRÅ, R.kh., 5, 47.2
  ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //Context
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Context
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Context
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Context
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Context
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Context
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Context
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Context
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Context
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Context
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Context
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Context
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 97.2
  śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //Context
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Context
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Context
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Context
RRÅ, V.kh., 13, 9.2
  asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //Context
RRÅ, V.kh., 13, 13.1
  cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /Context
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Context
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Context
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Context
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Context
RRÅ, V.kh., 13, 78.1
  rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Context
RRÅ, V.kh., 16, 7.2
  tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //Context
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Context
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Context
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Context
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Context
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Context
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Context
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Context
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Context
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Context
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Context
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Context
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Context
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Context
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Context
RRÅ, V.kh., 20, 8.2
  markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //Context
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Context
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Context
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Context
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Context
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Context
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Context
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Context
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Context
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Context
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Context
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 3, 37.1
  secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /Context
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Context
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Context
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Context
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Context
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Context
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Context
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Context
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Context
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Context
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Context
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Context
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Context
RRÅ, V.kh., 4, 92.1
  yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /Context
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 4, 113.2
  tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Context
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Context
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Context
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 6, 87.2
  piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //Context
RRÅ, V.kh., 6, 115.1
  mardayettaptakhalve tu yāvadbhavati golakaḥ /Context
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Context
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Context
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Context
RRÅ, V.kh., 7, 5.2
  mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //Context
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Context
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Context
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Context
RRÅ, V.kh., 7, 35.1
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /Context
RRÅ, V.kh., 7, 35.2
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //Context
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Context
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Context
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Context
RRÅ, V.kh., 7, 40.2
  amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //Context
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Context
RRÅ, V.kh., 7, 42.1
  eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /Context
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Context
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Context
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Context
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Context
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 7, 92.2
  dattvātha mardayedamlairyāvadbhavati golakam //Context
RRÅ, V.kh., 7, 93.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Context
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Context
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Context
RRÅ, V.kh., 8, 3.1
  tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /Context
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Context
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Context
RRÅ, V.kh., 8, 33.2
  amlena mardayet tāvadyāvadbhavati golakam //Context
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Context
RRÅ, V.kh., 8, 45.2
  ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //Context
RRÅ, V.kh., 8, 46.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Context
RRÅ, V.kh., 8, 52.1
  mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /Context
RRÅ, V.kh., 8, 67.2
  drutasūtena saṃmardyaṃ yāvadamlena golakam //Context
RRÅ, V.kh., 8, 68.1
  golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /Context
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Context
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Context
RRÅ, V.kh., 9, 57.2
  dolāsvedena paktavyaṃ yāvad bhavati golakam //Context
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Context
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Context
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Context
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Context
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Context
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Context
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Context
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Context
RRS, 2, 45.1
  sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /Context
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Context
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 3, 72.1
  niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /Context
RRS, 3, 165.1
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /Context
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Context
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Context
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Context
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Context
RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Context
RSK, 1, 40.1
  vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /Context
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Context
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Context
RSK, 2, 41.1
  lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /Context
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Context
ŚdhSaṃh, 2, 11, 5.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Context
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Context
ŚdhSaṃh, 2, 11, 8.1
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /Context
ŚdhSaṃh, 2, 11, 8.2
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Context
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Context
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Context
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Context
ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Context
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Context
ŚdhSaṃh, 2, 11, 81.1
  matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /Context
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Context
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Context
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Context
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Context
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Context
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Context
ŚdhSaṃh, 2, 12, 51.2
  golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //Context
ŚdhSaṃh, 2, 12, 68.1
  saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /Context
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Context
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Context
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Context
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Context
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Context
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Context
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
ŚdhSaṃh, 2, 12, 241.1
  kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /Context
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Context
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Context