Fundstellen

ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Kontext
RCūM, 10, 125.1
  bharjayellohadaṇḍena bhasmībhavati niścitam /Kontext
RCūM, 14, 99.2
  cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //Kontext
RCūM, 3, 16.2
  vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //Kontext
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Kontext
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Kontext
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Kontext
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext